Home   »   CBSE class 10 Sanskrit Sample paper

CBSE Sanskrit Sample Paper Class 10 2024 with Solution PDF Download

The Central Board of Secondary Education releases the CBSE Class 10 Sanskrit Sample Paper 2024 PDF along with the Marking Scheme on its offcial website at www.cbseacademic.nic.in. CBSE Sanskrit Sample exam Class 10 2023-24, along with the marking scheme, enables students to understand the exam pattern and difficulty level for the year-end CBSE Board Exam. We have posted the CBSE Class 10 Sanskrit Sample Paper 2023-24 PDF format along with Solutions on this page.

CBSE Sanskrit Sample Paper Class 10 2023-24

Sanskrit is one of the easiest and most rewarding subjects, much like Hindi. Students pursuing Sanskrit as a Language subject in Class 10 can use these example papers to predict the types of questions that may be asked in their exams, and the answers can be used to learn how to answer precisely for an appropriate grade. CBSE Sanskrit Sample Exam Class 10 2023-24 is highly useful not only for understanding the design of question papers for the final exam but also for last-minute preparations.

CBSE Class 10 Sanskrit Sample Paper 2024 Pattern

The questions in CBSE Class 10 Sanskrit Sample Paper 2024 are very useful for preparation because CBSE exams normally have a similar pattern and difficulty level. As a result, students should put in a significant effort to solve the example papers. CBSE Class 10 Sanskrit Sample Question Paper is worth 80 marks and requires 3 hours to complete. The paper contains a total of 18 questions. The question paper is broken into four sections.

  • Section A – Unseen passage (10 marks)
  • Section B – Creative Writing (15 marks)
  • Section C – Applied grammar (25 marks)
  • Section D – Passage from Textbook (30 marks)

cuET Arts Mahapack

CBSE Class 10 Sanskrit Sample Paper 2023-24 with Solutions

‘क’ खण्डः
अपठितावबोधनम्

1. * अधोलिखितं गद्यांशं पठित्वा प्रदत्तप्रश्नानाम् उत्तराणि संस्कृतेन लिखत (10 अङ्काः)

ग्रीष्मकालानन्तरं वर्षाकालः आगच्छति । आकाशे सूर्यमाच्छाद्य मेघाः इतस्ततः विहरन्ति । तदा कृषकाः मुदिताः भवन्ति । यदा वृष्टिः भवति तदा भगवतः आशीर्वादा इव जलबिन्दवः भुवि निपतन्ति । आकाशे मेघाः नितरां गर्जन्ति । सर्वत्र उत्पन्नप्रकम्पनं भयङ्करं भवति । तदा मयूराः केकारवं कुर्वन्तः मुदिताः भूत्वा नृत्यन्ति । नद्यः तडागाः च जलपूर्णाः भवन्ति । कृषकाः क्षेत्राणि कृष्ट्वा बीजानि वपन्ति । क्रमेण सस्यसम्पद् वर्धते । परं यदा अतिवृष्टिः भवति तदा महती विपद् सञ्जायते । नदीनां तीरेषु विद्यमानानि लघूनि गृहाणि जले निमज्जितानि भवन्ति । पशुपक्षिणः, लघवः प्राणिनः च म्रियन्ते । एवमेव अनावृष्ट्या अपि आपदः सम्भवन्ति । तदा जलस्य अभावेन तडागाः शुष्यन्ति । वृक्षाः विनश्यन्ति । कृषिकर्म असाध्यं भवति । कृषिं विना धान्योत्पत्तिः एव न भवति । प्राणधारणवस्तूनाम् अभावेन जनाः क्लेशम् अनुभवन्ति । क्रमशः जीवनम् एव दुर्वहं भवति । अतिवृष्टेरनावृष्टेः च मूलं मानवः एव । सघनविपिनानाम् अनियन्त्रितनाशनेन पर्यावरणम् असन्तुलितं भवति । पर्यावरणप्रदूषणेन ऋतूनां गतयः परिवर्तिताः भवन्ति । अतः पर्यावरणस्य संरक्षणाय वयं जागरुकाः भवेम ।

अ. एकपदेन उत्तरत – (केवलं प्रश्नद्वयम्) 1×2=2

(i) कुत्र मेघाः इतस्ततः विहरन्ति?
(ii) सर्वत्र उत्पन्नप्रकम्पनं कीदृशं भवति ?
(iii) जलस्य अभावेन के शुष्यन्ति?

Answer:

(i) आकाशे
(ii) भयङ्करम्
(iii) तडागाः

आ. पूर्णवाक्येन उत्तरत – (केवलं प्रश्नद्वयम्) 2×2=4
(i) पर्यावरणं कथम् असन्तुलितं भवति ?
(ii) कदा भगवतः आशीर्वादा इव जलबिन्दवः निपतन्ति?
(iii) प्राणिनः कदा म्रियन्ते?

Answer:

(i) सघनविपिनानाम अनियन्त्रितनाशनेन पर्यावरणम असन्तुलितं भवति ।
(ii) यदा वृष्टिः भवति तदा भगवतः आशीर्वादा इव जलबिन्दवः भुवि निपतन्ति ।
(iii) यदा अतिवृष्टिः अनावृष्टिः वा भवति तदा प्राणिनः म्रियन्ते । / यदा अतिवृष्टिः भवति तदा महती विपद् सञ्जायते । नदीनां तीरेषु विद्यमानानि लघूनि गृहाणि जले निमज्जितानि भवन्ति । पशुपक्षिणः, लघवः प्राणिनः च म्रियन्ते ।

इ. अस्य अनुच्छेदस्य कृते उपयुक्तं शीर्षकं संस्कृतेन लिखत ।  1

Answer: अस्य अनुच्छेदस्य कृते उपयुक्तं शीर्षकं संस्कृतेन लिखत –
अतिवृष्टेः अनावृष्टेः च परिणामः / वर्षाकालः / असन्तुलितं वातावरणम्
(छात्रस्य उत्तरं दृष्ट्वा छात्रहिताय समुचितः निर्णयः करणीयः ।)

ई. यथानिर्देशम् उत्तरत – (केवलं प्रश्नत्रयम्) 1×3=4
(i) ‘कृषकाः क्षेत्राणि कृष्ट्वा बीजानि वपन्ति ।’ अत्र किं क्रियापदम्?
(क) कृष्ट्वा
(ग) वपन्ति
(ख) बीजानि
(घ) क्षेत्राणि

Answer: (ग) वपन्ति

(ii) ‘असन्तुलितम्’ इति विशेषणपदस्य विशेष्यपदं किम्?
(क) पर्यावरणम्
(ख) विपिनम्
(ग) ऋतुः
(घ) मानवः

Answer: (क) पर्यावरणम्

(iii) ‘अरण्यानाम्’ इति पदस्य किं पर्यायपदं गद्यांशे प्रयुक्तम्?
(क) मेघानाम्
(ख) विपिनानाम्
(ग) निमज्जितानाम्
(घ) पर्यावरणम्

Answer: (iii) (ख) विपिनानाम्

(iv) ‘दुःखिताः’ इति पदस्य विपर्ययपदं किं प्रयुक्तम्?
(क) भ्रमिताः
(ख) जनाः
(ग) आशीर्वादाः
(घ) मुदिताः

Answer: (घ) मुदिताः

‘ख’ खण्डः
रचनात्मकं कार्यम् (15 अङ्काः)

2. * भवान् दिवाकरः । स्वमातुलं निमन्त्रयितुं लिखितं पत्रं मञ्जूषायाः पदैः पूरयित्वा पुनः लिखत-  (1/2×10=5)
CBSE Class 10 Sanskrit Smaple paper

Answer:

आदरणीय (i) मातुल!

सस्नेहं नमः ।

अत्र कुशलं (ii) तत्रास्तु । भवान् इदं ज्ञात्वा अत्यधिकः प्रसन्नः (iii) भविष्यति यत् मम वार्षिकपरीक्षायाः परिणामः आगतः । अहं (iv) परीक्षायां सर्वाधिकाङ्कान् प्राप्तवान् अस्मि । सर्वाधिकानाम् अङ्कानां (v) लब्धिकारणात् सर्वोत्कृष्ट-छात्र-सम्माननाय राज्यसर्वकारेण (vi) अहं चितः अस्मि । तत्र सम्मानस्थले (vii) सर्वेऽपि अभिभावकाः आमन्त्रिताः सन्ति । मम सम्मान-कार्यक्रमे भवान् अपि (viii) उपस्थितः भवतु इति मम महती इच्छा वर्तते । यतोहि अभिभावकेषु भवान् अन्यतमः वर्तते । मातामहयोः चरणयोः मम (ix) साष्टाङ्गं प्रणामाञ्जलिः ।

भवदीयः भागिनेयः
(x) दिवाकरः

3. * प्रदत्तं चित्रं दृष्ट्वा मञ्जूषायां प्रदत्तशब्दानां सहायतया पञ्श्च वाक्यानि संस्कृतेन लिखत – 1×5=5

CBSE Sanskrit Sample Paper Class 10 2024 with Solution PDF Download_5.1

मञ्जूषा
वहति, उद्यानस्य, पुष्पाणि, नदी, वृक्षाः, आकाशे, पर्वतः, दृश्यम्, हरीतिमा, सूर्यः, चन्द्रः, उदेति, प्राकृतिकम्, पादपाः ।

अथवा

* निम्नलिखितं विषयम् अधिकृत्य मञ्जूषाप्रदत्तशब्दानां साहाय्येन न्यूनातिन्यूनं पञ्चभिः संस्कृतवाक्यैः एकम् अनुच्छेदं लिखत – 

“क्रीडा-महत्वम्”

मञ्जूषा
महत्त्वपूर्णम्, सर्वेभ्यः, अनिवार्यम्, स्वास्थ्याय, जीवनम्, संयमः, स्थानम्, सफलाः, जनाः, क्रीडा

4. * अधोलिखितानि वाक्यानि संस्कृतभाषया अनूद्य लिखत (केवलं वाक्यपञ्चकम्) 1×5=5
1. देश की शिक्षाव्यवस्था अच्छी है।
The education system of the country is good.
Answer: देशस्य शिक्षाव्यवस्था उत्तमास्ति ।

2. क्या तुम विदेश में पढोगे?
Will you study abroad?
Answer: किं त्वं विदेशे पठिष्यसि ?

3. मैं सुबह आठ बजे विद्यालय जाता हूँ।
I go to school at eight in the morning.
Answer: अहं प्रातः अष्टवादने विद्यालयं गच्छामि ।

4. आपके संस्कृत शिक्षक का नाम क्या है?
What is the name of your Sanskrit teacher?
Answer: भवतः/भवत्याः/तव संस्कृत-शिक्षकस्य नाम किम् / किमस्ति ?

5. संसार में सभी सुखी रहें।
May everyone be happy in the world.
Answer: संसारे सर्वे सुखिनः भवन्तु । / संसारे सर्वे सुखपूर्वकं / सुखेन निवसन्तु ।

6. छात्र अध्ययन करें।
Students study.
Answer: छात्राः अध्ययनं कुर्वन्तु/कुर्युः ।

7. तुम सब श्लोक लिखो ।
Everyone writes verses.
Answer: यूयं/यूयं सर्वे श्लोकं लिखत ।

CBSE Class 10 Sanskrit Sample Paper 2023-24 PDF

CBSE class 10 Sanskrit Sample Paper 2024 pdf with marking system is now accessible at cbseacademic.nic.in. Candidates can get these on the official website and save them to their devices. However, for the convenience of the students, we will provide a sample paper class 12 Sanskrit with solution 2023-24 pdf along with the marking scheme below.

Sanskrit sample paper class 10 2024 solutions Pdf Download
Sample Paper Class 10 Sanskrit with Solution 2024 pdf
CBSE Class 10 Sanskrit Sample Paper Solution Pdf 

App Banner

Related posts:

Sharing is caring!

FAQs

What is the full marks of CBSE Class 10 Sanskrit Exam ?

The full marks of CBSE Class 10 Sanskrit Exam is 80.

How many Questions are asked in the CBSE Class 10 Sanskrit Question Paper?

The paper contains a total of 18 questions. The question paper is broken into four sections.
Section A - Unseen passage (10 marks)
Section B - Creative Writing (15 marks)

Section C - Applied grammar (25 marks)
Section D - Passage from Textbook (30 marks)

About the Author

Soumyadeep specializes in content creation for board exams, catering to the demands of CBSE, ICSE, and other state boards students. He has two years of experience in the education industry. He has a graduate degree in Zoology Honours, he delivers content across several domains, including CUET (UG and PG), NEET, JEE, and universities. 

Leave a comment

Your email address will not be published. Required fields are marked *